श्री नवग्रह स्तोत्रम | Navagraha Stotram |


    श्री नवग्रह स्तोत्र

श्री नवग्रह स्तोत्रम | Navagraha Stotram |
नवग्रह स्तोत्र 

ॐ जपाकुसुम संकाशं काश्यपेयं महाद्युतिम | 
तमोरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरं || 

ॐ दशिशंख तुषाराभं क्षीरोदार्णवसम्भूतं | 
नमामि शशिनं सोमं शम्भोर्मुकुट भूषणं || 

ॐ धरणीगर्भसम्भूतं विद्युत्कान्ति समप्रभं | 
कुमारं शक्ति हस्तं च मङ्गलं प्रणमाम्यहं || 

ॐ प्रियंगुकलिकाश्यामं रूपेणा प्रतिमं बुधं | 
सौम्यं सौम्यगुणोपेतं तँ बुधं प्रणमाम्यहं || 

ॐ देवानां च ऋषीणां च गुरु काञ्चनसन्निभं | 
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं || 

ॐ हेमकुन्दमृणालाभं दैत्यानां परमं गुरुं | 
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहं || 

ॐ नीलांजन समाभासं रविपुत्रं यमाग्रजं | 
छायामार्तंड सम्भूतं तं नमामि शनैश्चरं || 

ॐ अर्धकायं महवीर्यं चन्द्रादित्यविमर्दनं | 
सिंहिकागर्भ सम्भूतं तं राहुं प्रणमाम्यहं || 

ॐ पलाशपुष्प संकाशं तारकाग्रह मस्तकं | 
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं || 

इति व्यासमुखोद्गीतं यः पठेत सुसमाहितः | 
दिवा व यदि वा रात्रौ विघ्नशांतिर्भविष्यति || 

नरनारीनृपाणां च भवदुःस्वप्ननाशनं | 
ऐश्वर्यमतुलं तेषामारोग्य पुष्टिवर्धनं || 

|| वेदव्यास विरचित नवग्रहस्तोत्र सम्पूर्णं ||  

श्री नवग्रह स्तोत्रम | Navagraha Stotram | श्री नवग्रह स्तोत्रम | Navagraha Stotram | Reviewed by Bijal Purohit on 1:46 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.