रात्रि सूक्तम | Ratri Sukatam |


रात्रि सूक्तम

रात्रि सूक्तम


ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकरिणीम् | 

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः || १ ||


|| ब्रह्मोवाच ||

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारस्वरात्मिका | 

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता || २ ||


अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः |

त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा || ३ || 


त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् |

त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा || ४ ||

 

विसृष्टो सृष्टिरुपा त्वं स्थितिरुपा च पालने |

तथा संहृतिरुपान्ते जगतोऽस्य जगन्मये || ५ ||


महाविद्या महामाया महामेधा महास्मृतिः |

महामोहा च भवती महादेवी महेष्वरि  || ६ ||


प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनि | 

कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा || ७ ||


त्वं श्रीस्त्वमिश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा |

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षन्तिरेव च || ८ ||


खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा | 

शङ्खिनी चापिनी बाणभुशुण्डी परिधायुधा || ९ || 


सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी |

परापराणां परमा त्वमेव परमेश्वरी || १० ||


यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके | 

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया || ११ ||


यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् | 

सोऽपि निद्रावशं नितः कस्त्वां स्तोतुमिहेश्वरः || १२ ||


विष्णुः शरीरग्रहणामहमीशान एव च |

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् || १३ ||


सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता |

मोहयैतैा दुराधर्षावसुरौ मधुकैटभौ || १४ ||


प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु |

बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ || १५ || 


|| इति तन्त्रोक्तं रात्रिसूक्तं सम्पूर्णम् ||

रात्रि सूक्तम | Ratri Sukatam | रात्रि सूक्तम | Ratri Sukatam | Reviewed by Bijal Purohit on 3:28 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.