आदित्य स्तोत्रम् | Aaditya Stotram |


आदित्य स्तोत्रम्

आदित्य स्तोत्रम्

नवग्रहाणां सर्वेषां सूर्यादीनां पृथक्पृथक् |
पीडा च दुःसहा राजन् जायते सततं नृणाम् || १ ||

पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः |
सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः || २ ||

आदित्यः सविता सूर्यः पुषाऽर्कः शीघ्रगो रविः |
भगः त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः || ३ ||

दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः |
विभावसुर्वेदकर्ता वेदांगो वेदवाहनः || ४ ||

हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः |
पद्मिनीबोधको भानुर्भास्करः करुणाकरः || ५ ||

द्वादशात्मा विश्वकर्मा लोहितांगः तमोनुदः |
जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः || ६ ||

भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः |
जपाकुसुमसंकाशो भास्वानदितिनन्दनः || ७ ||

ध्वान्तेभासिंहः सर्वात्मा लोकनेत्रो विकर्तनः |
मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः || ८ ||

जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः |
सहस्त्र रश्मिस्तरणिर्भगवान्भक्त वत्सलः || ९ ||

विवस्वानादिदेवश्च देवदेवो दिवाकरः |
धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशकः || १० ||

चराचरात्मा मैत्रेयोऽमितो विष्णु विकर्तनः |
कोकशोकापहर्ता च कमलाकर आत्मभूः || ११ ||

नारायणो महादेवो रुद्रः पुरुष ईश्वरः |
जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः || १२ ||

इन्द्रोऽनलो यमश्चै नैरृतो वरुणोऽनिलः |
श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः || १३ ||

शौरिर्विंधुतुदः केतुः कालः कालात्मको विभुः |
सर्वदेवमयो देवः कृष्णः कामप्रदायकः || १४ ||

य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् |
सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः || १५ ||

पुत्रवान् धन्वान् श्रीमाञ्जायते स न संशयः |
रविवारे पठेद्यस्तु नामान्येतानि भास्वतः || १६ ||

पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः |
सद्यः सुखमवाप्नोति चायुर्दीर्धं च नीरुजम् || १७ ||

|| इति श्रीभविष्यपुराणे आदित्यस्तोत्रं ||
आदित्य स्तोत्रम् | Aaditya Stotram | आदित्य स्तोत्रम् | Aaditya Stotram | Reviewed by Bijal Purohit on 3:32 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.