श्री विष्णुसहस्त्र नामावली | Shree Vishanu Sahastra Namavali |

 श्री विष्णु सहस्त्र नामावली 

श्री विष्णुसहस्त्र नामावली 

विष्णवे नमः

विश्वस्मै नमः

वषट्काराय नमः

भूतभव्य भवत्प्रभवे नमः

भूतकृते नमः

भूतभृते नमः

भावाय नमः

भूतात्मने नमः

भूतभावनाय नमः 

पूतात्मने नमः || १० || 


परमात्मने नमः

मुक्तानां परमागतये नमः

अव्ययाय नमः

पुरुषाय नमः

साक्षिणे नमः

क्षेत्रज्ञाय नमः

अक्षराय नमः

योगाय नमः

योगविदां नेत्रे नमः 

प्रधानपुरुषेश्वराय नमः || २० || 


नारसिंहवपुषे नमः

श्रीमते नमः

केशवाय नमः

पुरुषोत्तमाय नमः

सर्वस्मै नमः

शर्वाय नमः

शिवाय नमः

स्थाणवे नमः

भूतादये नमः  

निधये अव्ययाय नमः || ३० ||


सम्भवाय नमः

भावनाय नमः

भर्त्रे नमः

प्रभवाय नमः

प्रभवे नमः

ईश्वराय नमः

स्वयम्भुवे नमः

शम्भवे नमः

आदित्याय नमः 

पुष्कराक्षाय नमः || ४० || 


महास्वनाय नमः

अनादिनिधनाय नमः

धात्रे नमः

विधात्रे नमः

धातवे उत्तमाय नमः

अप्रमेयाय नमः

हृषिकेशाय नमः

पद्मनाभाय नमः

अमरप्रभवे नमः 

विश्वकर्मणे नमः || ५० || 


मनवे नमः

त्वष्ट्रे नमः

स्थविष्ठाय नमः

स्थविराय ध्रुवाय नमः

अग्राह्याय नमः

शाश्वताय नमः

कृष्णाय नमः

लोहिताक्षाय नमः

प्रतर्दनाय नमः 

प्रभूताय नमः|| ६० ||  


त्रिककुब्धाम्ने नमः

पवित्राय नमः

मङ्गलपराय नमः

ईशानाय नमः

प्राणदाय नमः

प्राणाय नमः

ज्येष्ठाय नमः

श्रेष्ठाय नमः

प्रजापतये नमः 

हिरण्यगर्भाय नमः || ७० ||  


भूगर्भाय नमः

माधवाय नमः

मधुसूदनाय नमः

ईश्वराय नमः

विक्रमिणे नमः

धन्विने नमः

मेधाविने नमः

विक्रमाय नमः

क्रमाय नमः

अनुत्तमाय नमः || ८० || 


दुराधर्षाय नमः

कृतज्ञाय नमः

कृतये नमः

आत्मवते नमः

सुरेशाय नमः

शरणाय नमः

शर्मणे नमः

विष्वरेतसे नमः

प्रजाभवाय नमः

अह्ने नमः || ९० || 


संवत्सराय नमः

व्यालाय नमः

प्रत्ययाय नमः

सर्वदर्शनाय नमः

अजाय नमः

सर्वेश्वराय नमः

सिद्धाय नमः

सिद्धये नमः

सर्वादये नमः

अच्युताय नमः ||  १०० ||



वृषाकपये नमः

अमेयात्मने नमः

सर्वयोगविनिःसृताय नमः

वसवे नमः

वसुमनसे नमः

सत्याय नमः

समात्मने नमः

असम्मिताय नमः

समाय नमः 

अमोधाय नमः || ११० || 


पुण्डरीकाक्षाय नमः

वृषकर्मणे नमः

वृषाकृतये नमः

रुद्राय नमः

बहुशिरसे नमः

बभ्रवे नमः

विश्वयोनये नमः

शुचिश्रवसे नमः

अमृताय नमः 

शाश्वतस्थाणवे नमः  || १२० ||


वरारोहाय नमः

महातपसे नमः

सर्वगाय नमः

सर्वविद्भानवे नमः

विष्वक्सेनाय नमः

जनार्दनाय नमः

वेदाय नमः

वेदविदे नमः

अव्यंगाय नमः

वेदाङ्गाय नमः || १३० || 


वेदविदे नमः

कवये नमः

लोकाध्यक्षाय नमः

सुराध्यक्षाय नमः

धर्माध्यक्षाय नमः

कृताकृताय नमः

चतुरात्मने नमः

चतुव्यूहाय नमः

चतुदँष्ट्राय नमः

चतुर्भुजाय नमः || १४० || 


भ्राजिष्णवे नमः

भोजनाय नमः

भोक्त्रे नमः

सहिष्णवे नमः

जगदादिजाय नमः

अनधाय नमः

विजयाय नमः

जेत्रे नमः

विश्वयोनये नमः

पुनर्वसवे  नमः || १५० ||

 

उपेन्द्राय नमः

वामनाय नमः

प्रांशवे नमः

अमोधाय नमः

शुचये नमः

ऊर्जिताय नमः

अतीन्द्राय नमः

संग्रहाय नमः

सर्गाय नमः

धृतात्मने नमः || १६० || 


नियमाय नमः

यमाय नमः

वेद्याय नमः

वैद्याय नमः

सदायोगिने नमः

वीरघ्ने नमः

माधवाय नमः

मधवे नमः

अतीन्द्रियाय नमः

महामायाय नमः || १७० || 


महोत्साहाय नमः

महाबलाय नमः

महाबुद्धये नमः

महावीर्याय नमः

महाशक्तये नमः

महाद्युतये नमः

अनिर्देश्यवपुषे नमः

श्रीमते नमः

अमेयात्मने नमः

महाद्रिधृषे नमः || १८० || 


महेष्वासाय नमः

महीभर्त्रे नमः

श्रीनिवासाय नमः

सतां गतये नमः

अनिरुद्धाय नमः

सुरानन्दाय नमः

गोविन्दाय नमः

गोविदां पतये नमः

मरीचये नमः

दमनाय नमः || १९० || 


हंसाय नमः

सुपर्णाय नमः

भुजगोत्तमाय नमः

हिरण्यनाभाय नमः

सुतपसे नमः

पद्मनाभाय नमः

प्रजापतये नमः

अमृत्यवे नमः

सर्वदृशे नमः

सिंहाय नमः || २०० ||



संधात्रे नमः

संधिमते नमः

स्थिराय नमः

अजाय नमः

दुर्मर्षणाय नमः

शास्त्रे नमः

विश्रुतात्मने नमः

सुरारिघ्रे नमः

गुरवे नमः

गुरुतमाय नमः || २१० || 


धाम्ने नमः

सत्याय नमः

सत्यपराक्रमाय नमः

निमिषाय नमः

अनिमिषाय नमः

स्रग्विणे नमः

वाचस्पतये उदारधिये नमः

अग्रण्ये नमः

ग्रामण्ये नमः

श्रीमते नमः || २२० || 


न्यायाय नमः

नेत्रे नमः

समीरणाय नमः

सहस्त्रमूर्घ्ने नमः

विश्वात्मने नमः

सहस्त्राक्षाय नमः

सहस्रपदे नमः

आवर्तनाय नमः

निवृत्तात्मने नमः

संवृताय नमः || २३० || 


सम्प्रमर्दनाय नमः

अहःसंवर्तकाय नमः

वह्नये नमः

अनिलाय नमः

धरणीधराय नमः

सुप्रसादाय नमः

प्रसन्नात्मने नमः

विश्वधृषे नमः

विश्वभुजे नमः

विभवे नमः || २४० || 


सत्कर्त्रे नमः

सत्कृताय नमः

साधवे नमः

जह्नवे नमः

नारायणाय नमः

नराय नमः

असंख्येयाय नमः

अप्रमेयात्मने नमः

विशिष्टाय नमः

शिष्टकृते नमः || २५० || 


शुचये नमः

सिद्धार्थाय नमः

सिद्धसंकल्पाय नमः

सिद्धिदाय नमः

सिद्धिसाधनाय नमः

वृषाहिने नमः

वृषभाय नमः

विष्णवे नमः

वृषपर्वणे नमः

वृषोदराय नमः || २६० || 


वर्धनाय नमः

वर्धमानाय नमः

विविक्ताय नमः

श्रुतिसागराय नमः

सुभुजाय नमः

दुर्धराय नमः

वाग्मिने नमः

महेन्द्राय नमः

वसुदाय नमः

वसवे नमः || २७० || 


नैकरूपाय नमः

बृहद्रूपाय नमः

शिपिविष्टाय नमः

प्रकाशनाय नमः

ओजस्तेजोद्युतिधराय नमः

प्रकाशात्मने नमः

प्रतापनाय नमः

ऋद्धाय नमः

स्पष्टाक्षराय नमः

मन्त्राय नमः || २८० || 


चन्द्रांशवे नमः

भास्करद्युतये नमः

अमृतांशूद्भवाय नमः

भानवे नमः

शशबिन्दवे नमः

सुरेश्वराय नमः

औषधाय नमः

जगतः सेतवे नमः

सत्यधर्मपराक्रमाय नमः

भूतभव्यभवन्नाथाय नमः || २९० || 


पवनाय नमः

पावनाय नमः

अनलाय नमः

कामघ्ने नमः

कामकृते नमः

कान्ताय नमः

कामाय नमः

कामप्रदाय नमः

प्रभवे नमः

युगादिकृते नमः || ३०० ||



युगवार्ताय नमः

नैकमायाय नमः

महाशनाय नमः

अदृष्याय नमः

अव्यक्तरूपाय नमः

सहस्त्रजिते नमः

अनंतजिते नमः

इष्टाय नमः

अविशिष्टाय नमः

शिष्टेष्टाय नमः || ३१० || 


शिखण्डिने नमः

नहुषाय नमः

वृषाय नमः

क्रोधघ्ने नमः

क्रोधकृत्कर्त्रे नमः

विश्वबाहवे नमः

महीधराय नमः

अच्युताय नमः

प्रथिताय नमः

प्राणाय नमः || ३२० || 


प्राणदाय नमः

वासवानुजाय नमः

अपां निधये नमः

अधिष्ठानाय नमः

अप्रमत्ताय नमः

प्रतिष्ठिताय नमः

स्कन्दाय नमः

स्कन्दधराय नमः

धुर्याय नमः

वरदाय नमः || ३३० || 


वायुवाहनाय नमः

वासुदेवाय नमः

बृहद्भान्वे नमः

आदिदेवाय नमः

पुरन्दराय नमः

अशोकाय नमः

तारणाय नमः

ताराय नमः

शूराय नमः

शौरये नमः || ३४० || 


जनेश्वराय नमः

अनुकूलाय नमः

शतावर्ताय नमः

पद्मिने नमः

पद्मनिभेक्षणाय नमः

पद्मनाभाय नमः

अरविन्दाक्षाय नमः

पद्मगर्भाय नमः

शरीरभृते नमः

महर्द्धये नमः || ३५० || 


ऋद्धाय नमः

वृद्धात्मने नमः

महाक्षाय नमः

गरुड़ध्वजाय नमः

अतुलाय नमः

शरभाय नमः

भीमाय नमः

समयज्ञाय नमः

हविर्हरये नमः

सर्वलक्षणलक्षण्याय नमः || ३६० || 


लक्ष्मीवते नमः

समितिञ्जयाय नमः

विक्षराय नमः

रोहिताय नमः

मार्गाय नमः

हेतवे नमः

दामोदराय नमः

सहाय नमः

महीधराय नमः

महाभागाय नमः || ३७० || 


वेगवते नमः

अमिताशनाय नमः

उद्भवाय नमः

क्षोभणाय नमः

देवाय नमः

श्रीगर्भाय नमः

परमेश्वराय नमः

करणाय नमः

कारणाय नमः

कर्त्रे नमः || ३८० || 


विकर्त्रे नमः

गहनाय नमः

गुहाय नमः 

व्यवसायाय नमः

व्यवस्थानाय नमः

संस्थानाय नमः

स्थानदाय नमः

ध्रुवाय नमः

परर्द्धये नमः

परमस्पष्टाय नमः || ३९० || 


तुष्टाय नमः

पुष्टाय नमः

शुभेक्षणाय नमः

रामाय नमः

विरामाय नमः

विरजसे नमः

मार्गाय नमः

नेयाय नमः

नयाय नमः

अनयाय नमः || ४०० ||



वीराय नमः

शक्तिमतां श्रेष्ठाय नमः

धर्माय नमः

धर्मविदुत्तमाय नमः

वैकुण्ठाय नमः

पुरुषाय नमः

प्राणाय नमः

प्राणदाय नमः

प्रणवाय नमः

पृथवे नमः || ४१० || 


हिरण्यगर्भाय नमः

शत्रुघ्नाय नमः

व्याप्ताय नमः

वायवे नमः

अधोक्षजाय नमः

ऋतवे नमः

सुदर्शनाय नमः

कालाय नमः

परमेष्ठिने नमः

परिग्रहाय नमः || ४२० || 


उग्राय नमः

संवत्सराय नमः

दक्षाय नमः

विश्रामाय नमः

विश्वदक्षिणाय नमः

विस्ताराय नमः

स्थावरस्थाणवे नमः

प्रमाणाय नमः

बीजायाव्ययाय नमः

अर्थाय नमः || ४३० || 


अनर्थाय नमः

महाकोशाय नमः

महाभोगाय नमः

महाधनाय नमः

अनिर्विण्णाय नमः

स्थविष्ठाय नमः

अभुवे नमः

धर्मयूपाय नमः

महामखाय नमः

नक्षत्रनेमये नमः || ४४० || 


नक्षत्रिणे नमः

क्षमाय नमः

क्षामाय नमः 

समीहनाय नमः

यज्ञाय नमः

इज्याय नमः

महेज्याय नमः

क्रतवे नमः

सत्राय नमः

सतां गतये नमः || ४५० || 


सर्वदर्शिने नमः

विमुक्तात्मने नमः

सर्वज्ञाय नमः

ज्ञानाय उत्तमाय नमः

सुव्रताय नमः

सुमुखाय नमः

सूक्ष्माय नमः

सुघोषाय नमः

सुखदाय नमः

सुहृदे नमः || ४६० || 


मनोहराय नमः

जितक्रोधाय नमः

वीरबाहवे नमः

विदारणाय नमः

स्वापनाय नमः

स्ववशाय नमः

व्यापिने नमः

नैकात्मने नमः

नैककर्मकृते नमः

वत्सराय नमः || ४७० || 


वत्सलाय नमः

वत्सीने नमः

रत्नगर्भाय नमः

धनेश्वराय नमः

धर्मगुपे नमः

धर्मकृते नमः

धर्मिणे नमः

सते नमः

असते नमः

क्षराय नमः || ४८० || 


अक्षराय नमः

अविज्ञात्रे नमः

सहस्त्रांशवे नमः

विधात्रे नमः

कृतलक्षणाय नमः

गभस्तिनेमये नमः

सत्त्वस्थाय नमः

सिंहाय नमः

भूतमहेश्वराय नमः

आदिदेवाय नमः || ४९० || 


महादेवाय नमः

देवेशाय नमः

देवभृद्गुरवे नमः

उत्तरस्मै नमः

गोपतये नमः

गोप्त्रे नमः

ज्ञानगम्याय नमः

पुरातनाय नमः

शरीरभूतभृते नमः

भोक्त्रे नमः || ५०० ||



कपीन्द्राय नमः

भूरिदक्षिणाय नमः

सोमपाय नमः

अमृतपाय नमः

सोमाय नमः

पुरुजिते नमः

पुरुसत्तमाय नमः

विनयाय नमः

जयाय नमः

सत्यसंघाय नमः || ५१० || 


दाशार्हाय नमः

सात्वतां पत्ये नमः

जीवाय नमः

विनयितासाक्षिणे नमः

मुकुन्दाय नमः

अमितविक्रमाय नमः

अम्भोनिधये नमः

अनन्तात्मने नमः

महोदधिशयाय नमः

अन्तकाय नमः || ५२० || 


अजाय नमः

महार्हाय नमः

स्वाभाव्याय नमः

जितामित्राय नमः

प्रमोदनाय नमः

आनन्दाय नमः

नन्दनाय नमः

नन्दाय नमः

सत्यधर्माय नमः

त्रिविक्रमाय नमः || ५३० || 


महर्षये कपिलाचार्याय नमः

कृतज्ञाय नमः

मेदिनीपतये नमः

त्रिपदाय नमः

त्रिदशाध्यक्षाय नमः

महाश्रृंङ्गाय नमः

कृतान्तकृते नमः

महावराहाय नमः

गोविन्दाय नमः

सुषेणाय नमः || ५४० || 


कनकाङ्गदिने नमः

गुह्याय नमः

गभीराय नमः

गहनाय नमः

गुप्ताय नमः

चक्रगदाधराय नमः

वेधसे नमः

स्वाङ्गाय नमः 

अजिताय नमः

कृष्णाय नमः || ५५० || 


दृढाय नमः

सङ्कर्षणायाच्युताय नमः

वरुणाय नमः

वारुणाय नमः 

वृक्षाय नमः

पुष्कराक्षाय नमः

महामनसे नमः

भगवते नमः

भगध्ने नमः

आनन्दिने नमः || ५६० || 


वनमालिने नमः

हलायुधाय नमः

आदित्याय नमः

ज्योतिरादित्याय नमः

सहिष्णवे नमः

गतिसत्तमाय नमः

सुधन्वने नमः

खण्डपरशवे नमः

दारुणाय नमः

द्रविणप्रदाय नमः || ५७० || 


दिविस्पृशे नमः

सर्वदृग्व्यासाय नमः

वाचस्पतये अयोनिजाय नमः

त्रिसाम्रे नमः

सामगाय नमः

साम्रे नमः

निर्वाणाय नमः

भेषजाय नमः

भिषजे नमः

संन्यासकृते नमः || ५८० || 


शमाय नमः

शान्ताय नमः

निष्ठायै नमः

शान्त्यै नमः

परायणाय नमः

शुभाङ्गाय नमः 

शान्तिदाय नमः

स्त्रष्ट्रे नमः

कुमुदाय नमः

कुवलेशयाय नमः || ५९० || 


गोहिताय नमः

गोपतये नमः

गोप्त्रे नमः

वृषभाक्षाय नमः

वृषप्रियाय नमः

अनिवर्तिने नमः

निवृत्तातम्ने नमः

संक्षेप्त्रे नमः

क्षेमकृते नमः

शिवाय नमः || ६०० ||



श्रीवत्सवक्षसे नमः

श्रीवासाय नमः

श्रीपतये नमः

श्रीमतां वराय नमः

श्रीदाय नमः

श्रीशाय नमः

श्रीनिवासाय नमः

श्रीनिधये नमः

श्रीविभावनाय नमः

श्रीधराय नमः || ६१० || 


श्रीकराय नमः

श्रेयसे नमः

श्रीमते नमः

लोकत्रयाश्रयाय नमः

स्वक्षाय नमः

स्वंगाय नमः 

शतानन्दाय नमः

नन्दिने नमः

ज्योतिर्गणेश्वराय नमः

विजितात्मने नमः || ६२० || 


अविधेयात्मने नमः

सत्कीर्तये नमः

छिन्नसंशयाय नमः

उदीर्णाय नमः

सर्वतश्चक्षुषे नमः 

अनिशाय नमः

शाश्वतस्थिराय नमः

भूषयाय नमः

भूषणाय नमः

भूतये नमः || ६३० || 


विशोकाय नमः

शोकनाशनाय नमः

अर्चिष्मते नमः

अर्चिताय नमः

कुम्भाय नमः

विशुद्धात्मने नमः

विशोधनाय नमः

अनिरुद्धाय नमः

अप्रतिरथाय नमः

प्रद्युम्राय नमः || ६४० || 


अमितविक्रमाय नमः

कालनेमिनिघ्ने नमः 

विराय नमः

शौरये नमः

शूरजनेश्वराय नमः

त्रिलोकात्मने नमः

त्रिलोकेशाय नमः

केशवाय नमः

केशिघ्ने नमः

हरये नमः || ६५० || 


कामदेवाय नमः

कामपालाय नमः

कामिने नमः

कान्ताय नमः

कृतागमाय नमः

अनिर्देश्यवपुषे नमः

विष्णवे नमः

विराय नमः

अनन्ताय नमः

धनञ्जयाय नमः || ६६० || 


ब्रह्मण्याय नमः

ब्रह्मकृते नमः

ब्रह्मणे नमः

ब्रह्मणे नमः

ब्रह्मविवर्धनाय नमः 

ब्रह्मविदे नमः

ब्राह्मणाय नमः

ब्रह्मिणे नमः

ब्रह्मज्ञाय नमः

ब्राह्मणप्रियाय नमः || ६७० || 


महाक्रमाय नमः

महाकर्मणे नमः

महातेजसे नमः

महोरगाय नमः

महाक्रतवे नमः

महायज्वने नमः

महायज्ञाय नमः

महाहविषे नमः

स्तव्याय नमः

स्तवप्रियाय नमः  || ६८० || 


स्रोत्राय नमः

स्तुतये नमः

स्तोत्रे नमः

रणप्रियाय नमः

पूर्णाय नमः

पूरयित्रे नमः

पुण्याय नमः

पुण्यकीर्तये नमः

अनामयाय नमः

मनोजवाय नमः || ६९० || 


तीर्थकराय नमः

वसुरेतसे नमः

वसुप्रदाय नमः

वसुप्रदाय नमः

वासुदेवाय नमः

वसवे नमः

वसुमनसे नमः

हविषे नमः

सद्गतये नमः

सत्कृतये नमः  || ७०० ||



सत्तायै नमः

सद्भूतये नमः 

सत्परायणाय नमः

शूरसेनाय नमः

यदुश्रेष्ठाय नमः

सन्निवासाय नमः 

सुयामुनाय नमः

भूतावासाय नमः

वासुदेवाय नमः

सर्वासुनिलयाय नमः || ७१० || 


अनलाय नमः

दर्पघ्ने नमः

दर्पदाय नमः

दृप्ताय नमः

दुर्धराय नमः

अपराजिताय नमः

विश्वमूर्तये नमः

महामूर्तये नमः

दीप्तमूर्तये नमः

अमूर्तिमते नमः || ७२० || 


अनेकमूर्तये नमः

अव्यक्ताय नमः

शतमूर्तये नमः

शताननाय नमः

एकस्मै नमः

नैकाय नमः

सवाय नमः

काय नमः

कस्मै नमः

यस्मै नमः || ७३० || 


तस्मै नमः

पदायानुत्तमाय नमः

लोकबन्धवे नमः

लोकनाथाय नमः

माधवाय नमः

भक्तवत्सलाय नमः

सुवर्णवर्णाय नमः

हेमाङ्गाय नमः 

वराँगाय नमः 

चन्दनाङ्गदिने नमः || ७४० || 


वीरघ्ने नमः 

विषमाय नमः

शून्याय नमः

घृताशिषे नमः

अचलाय नमः

चलाय नमः

अमानिने नमः

मानदाय नमः

मान्याय नमः

लोकस्वामिने नमः || ७५० || 


त्रिलोकधृषे नमः

सुमेधसे नमः

मेधजाय नमः

धन्याय नमः

सत्यमेधसे नमः

धराधराय नमः

तेजोवृषाय नमः

द्युतिधराय नमः

सर्वशस्त्रभृतां वराय नमः

प्रग्रहाय नमः || ७६० || 


निग्रहाय नमः

व्यग्राय नमः

नैकश्रृङ्गाय नमः

गदाग्रजाय नमः

चतुर्मुर्तये नमः 

चतुर्बाहवे नमः

चतुर्व्यूहाय नमः

चतुर्गतये नमः

चतुरात्मने नमः

चतुर्भावाय नमः || ७७० || 


चतुर्वेदविदे नमः

एकपदे नमः

समावर्ताय नमः

अनिवृत्तात्मने नमः

दुर्जयाय नमः

दुरतिक्रमाय नमः

दुर्लभाय नमः

दुर्गमाय नमः

दुर्गाय नमः

दुरावासाय नमः || ७८० || 


दुरारिघ्ने नमः 

शुभाङ्गाय नमः

लोकसारङ्गाय नमः

सुतन्तवे नमः

तन्तुवर्धनाय नमः

इन्द्रकर्मणे नमः

महाकर्मणे नमः

कृतकर्मणे नमः

कृतागमाय नमः

उद्भवाय नमः || ७९० || 


सुन्दराय नमः

सुन्दाय नमः

रत्ननाभाय नमः

सुलोचनाय नमः

अर्काय नमः

वाजसनाय नमः

शृङ्गिणे नमः

जयन्ताय नमः

सर्वविज्जयिने नमः

सुवर्णबिन्दवे नमः || ८०० ||



अक्षोभ्याय नमः

सर्ववागीश्वरेश्वराय नमः

महाह्रदाय नमः

महागर्ताय नमः

महाभूताय नमः

महानिधये नमः

कुमुदाय नमः

कुन्दराय नमः

कुन्दाय नमः

पर्जन्याय नमः || ८१० || 


पावनाय नमः

अनिलाय नमः

अमृताशाय नमः

अमृतवपुषे नमः

सर्वज्ञाय नमः

सर्वतोमुखाय नमः

सुलभाय नमः

सुव्रताय नमः

सिद्धाय नमः

शत्रुजिते नमः || ८२० || 


शत्रुतापनाय नमः

न्यग्रोधाय नमः

उदुम्बराय नमः

अश्वत्थाय नमः

चाणूरान्ध्रनिषूदनाय नमः

सहस्त्रार्चिषे नमः 

सप्तजिह्वाय नमः 

सप्तैधसे नमः 

सप्तवाहनाय नमः 

अमूर्तये नमः || ८३० || 


अनघाय नमः 

अचिन्त्याय नमः 

भयकृते नमः 

भयनाशनाय नमः 

अणवे नमः 

बृहते नमः 

कृशाय नमः 

स्थूलाय नमः 

गुणभृते नमः 

निर्गुणाय नमः || ८४० || 


महते नमः 

अधृताय नमः 

स्वधृताय नमः 

स्वास्याय नमः 

प्राग्वंशाय नमः 

वंशवर्धनाय नमः 

भारभृते नमः 

कथिताय नमः 

योगिने नमः 

योगीशाय नमः || ८५० || 


सर्वकामदाय नमः 

आश्रमाय नमः 

श्रमणाय नमः 

क्षामाय नमः 

सुपर्णाय नमः 

वायुवाहनाय नमः 

धनुर्धराय नमः 

धनुर्वेदाय नमः 

दण्डाय नमः 

दमयित्रे नमः || ८६० || 


दमाय नमः 

अपराजिताय नमः 

सर्वसहाय नमः 

नियन्त्रे नमः 

अनियमाय नमः 

अयमाय नमः 

सत्त्ववते नमः 

सात्त्विकाय नमः 

सत्याय नमः 

सत्यधर्मपरायणाय नमः || ८७० || 


अभिप्रायाय नमः 

प्रियार्हाय नमः 

अर्हाय नमः 

प्रियकृते नमः 

प्रीतिवर्धनाय नमः 

विहायसगतये नमः 

  ज्योतिषे नमः 

सुरुचये नमः 

हुतभुजे नमः 

विभवे नमः || ८८० || 


रवये नमः 

विरोचनाय नमः 

सूर्याय नमः 

सवित्रे नमः 

रविलोचनाय नमः 

अनन्ताय नमः 

हुतभुजे नमः 

भोक्त्रे नमः 

सुखदाय नमः 

नैकजाय नमः || ८९० || 


अग्रजाय नमः 

अनिर्विण्णाय नमः 

सदामर्षिणे नमः 

लोकाधिष्ठानाय नमः 

अद्भुताय नमः 

सनाते नमः 

सनातनतमाय नमः 

कपिलाय नमः 

कपये नमः 

अप्ययाय नमः || ९००|| 



स्वस्तिदाय नमः 

स्वस्तिकृते नमः 

स्वस्तये नमः 

स्वस्तिभुजे नमः 

स्वस्तिदक्षिणाय नमः 

अरौद्राय नमः 

कुण्डलिने नमः 

चक्रिणे नमः 

विक्रमीणे नमः 

ऊर्जितशासनाय नमः || ९१० ||  

शब्दातिगाय नमः 

शब्दसहाय नमः 

शिशिराय नमः 

शर्वरीकराय नमः 

अक्रूराय नमः 

पेशलाय नमः 

दक्षाय नमः 

दक्षिणस्यै नमः 

क्षमिणां वराय नमः 

विद्वत्तमाय नमः || ९२० || 


वीतभयाय नमः 

पुण्यश्रवणकीर्तनाय नमः 

उत्तारणाय नमः 

दुष्कृतिघ्ने नमः 

पुण्याय नमः 

दुःस्वप्ननाशनाय नमः 

वीरघ्ने नमः 

रक्षणाय नमः 

सद्भ्यो नमः 

जीवनाय नमः || ९३० || 


पर्यवस्थिताय नमः 

अनन्तरूपाय नमः 

अनन्तश्रिये नमः 

जितमन्यवे नमः 

भयापहाय नमः 

चतुरस्त्राय नमः 

गभीरात्मने नमः 

विदिशाय नमः 

व्यादिशाय नमः 

दिशाय नमः || ९४० || 


अनादये नमः 

भूर्भुवे नमः 

लक्ष्म्यै नमः 

सुवीराय नमः 

रूचिराङ्गदाय नमः 

जननाय नमः 

जनजन्मादये नमः 

भीमाय नमः 

भीमपराक्रमाय नमः 

आधारनिलयाय नमः || ९५० || 


अधात्रे नमः 

पुष्पहासाय नमः 

प्रजागराय नमः 

ऊर्ध्वगाय नमः 

सत्पथाचाराय नमः 

प्राणदाय नमः 

प्रणवाय नमः 

पणाय नमः 

प्रमाणाय नमः 

प्राण निलयाय नमः || ९६० || 


प्राणभृते नमः 

प्राणजीवनाय नमः 

तत्त्वाय नमः 

तत्त्वविदे नमः 

एकात्मने नमः 

जन्ममृत्युजरातिगाय नमः 

भूर्भुवः स्वस्तरवे नमः  

ताराय नमः 

सवित्रे नमः 

प्रपितामहाय नमः || ९७० || 


यज्ञाय नमः 

यज्ञपतये नमः 

यज्वने नमः 

यज्ञाङ्गाय नमः 

  यज्ञवाहनाय नमः 

यज्ञभृते नमः 

यज्ञकृते नमः 

यज्ञिने नमः 

यज्ञभुजे नमः 

यज्ञसाधनाय नमः || ९८० || 

यज्ञान्तकृते नमः 

यज्ञग्रुह्याय नमः 

अन्नाय नमः

अन्नादाय नमः 

आत्मयोनाये नमः 

स्वयंजाताय नमः 

वैखानाय नमः 

सामगायनाय नमः 

देवकीनन्दनाय नमः 

स्त्रष्ट्रे नमः || ९९० || 


क्षितीशाय नमः 

पापनाशनाय नमः 

शङ्खभृते नमः 

नन्दकिने नमः 

चक्रिणे नमः 

शार्ङ्गधन्वने नमः 

गदाधराय नमः 

रथाङ्गपाणये नमः  

अक्षोभ्याय नमः 

सर्वप्रहरणायुधाय नमः || १००० || 


|| अस्तु || 




  

  

    

         


  

श्री विष्णुसहस्त्र नामावली | Shree Vishanu Sahastra Namavali | श्री विष्णुसहस्त्र नामावली | Shree Vishanu Sahastra Namavali | Reviewed by Bijal Purohit on 4:02 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.